B 304-13 Kavipriyākoṣa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 304/13
Title: Kavipriyākoṣa
Dimensions: 31.4 x 8.3 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1412
Remarks:


Reel No. B 304-13 Inventory No. 32420

Title Kavipriyakoṣaḥ

Remarks alternative title is Nānārthasaṃgraha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; disordered

Size 31.4 x 8.3 cm

Folios 7

Lines per Folio 7–8

Foliation figures in middle right-hand margin on the recto

Place of Deposit NAK

Accession No. 1/1412/24

Manuscript Features

Recto and verso sides are misplaced and text is in completely disordered.

Excerpts

Beginning

❖ oṃ namaḥ śivābhyāṃ namaḥ ||

muraharaharau natvā nānā nānārthakoṣataḥ | (!)

ākṛṣya likhyate kavi, priyo nānārthasaṃgrahaḥ || (!)

talaṃ ||

talaṃsvarūpādharayoḥ kha(2)dga muṣṭhi ca pe(da)yoḥ |

jyāghyātavāruṇepisyā, kūlasthālatarāvapīti viśvaḥ ||

ārāt ||

ārān nikaṭe dūre ceti śabdamhār⟨ṇ⟩ṇavaḥ ||

lalitaṃ || (3)

lalitaṃ bhārabhedeṣyād, īpsite lalite pi ceti viśvaḥ ||

tālaḥ ||

tāla karatale 'ṅguṣṭa, madhyamābhyāṃ ca sasmite (!) |

śītakāle kriyāmāne, tālaḥ khaḍgādimuṣṭiṣu || (fol. 1r1–3)

End

vṛttir vivaraṇā jīvaṃ kauśikyādiprabhedane iti medi(3)nīkaraḥ

khaḍgeṣu pasu vā(‥ ‥)dinnetra ghṛṇibhūjale ||

lakṣyadṛṣṭyā striyāṃ puṃsi gaur ityamaraḥ || ajo hariharacchāge || ity ādi || || (exp.7a:2–3)

Colophon

Microfilm Details

Reel No. B 304/13

Date of Filming 12-06-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-10-2005

Bibliography