B 304-13 Kavipriyākoṣa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 304/13
Title: Kavipriyākoṣa
Dimensions: 31.4 x 8.3 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1412
Remarks:
Reel No. B 304-13 Inventory No. 32420
Title Kavipriyakoṣaḥ
Remarks alternative title is Nānārthasaṃgraha
Subject Kośa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; disordered
Size 31.4 x 8.3 cm
Folios 7
Lines per Folio 7–8
Foliation figures in middle right-hand margin on the recto
Place of Deposit NAK
Accession No. 1/1412/24
Manuscript Features
Recto and verso sides are misplaced and text is in completely disordered.
Excerpts
Beginning
❖ oṃ namaḥ śivābhyāṃ namaḥ ||
muraharaharau natvā nānā nānārthakoṣataḥ | (!)
ākṛṣya likhyate kavi, priyo nānārthasaṃgrahaḥ || (!)
talaṃ ||
talaṃsvarūpādharayoḥ kha(2)dga muṣṭhi ca pe(da)yoḥ |
jyāghyātavāruṇepisyā, kūlasthālatarāvapīti viśvaḥ ||
ārāt ||
ārān nikaṭe dūre ceti śabdamhār⟨ṇ⟩ṇavaḥ ||
lalitaṃ || (3)
lalitaṃ bhārabhedeṣyād, īpsite lalite pi ceti viśvaḥ ||
tālaḥ ||
tāla karatale 'ṅguṣṭa, madhyamābhyāṃ ca sasmite (!) |
śītakāle kriyāmāne, tālaḥ khaḍgādimuṣṭiṣu || (fol. 1r1–3)
End
vṛttir vivaraṇā jīvaṃ kauśikyādiprabhedane iti medi(3)nīkaraḥ
khaḍgeṣu pasu vā(‥ ‥)dinnetra ghṛṇibhūjale ||
lakṣyadṛṣṭyā striyāṃ puṃsi gaur ityamaraḥ || ajo hariharacchāge || ity ādi || || (exp.7a:2–3)
Colophon
Microfilm Details
Reel No. B 304/13
Date of Filming 12-06-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 27-10-2005
Bibliography